A 182-2 Mohacūḍottara

Manuscript culture infobox

Filmed in: A 182/2
Title: Mohacūḍottara
Dimensions: 32 x 12.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1977
Remarks:

Reel No. A 182-2

Inventory No. 38449

Title Mohacūḍottara

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.5 cm

Binding Hole(s)

Illustrations

Folios 47

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the word prathama and in the lower right-hand margin under the followed word khaṇḍa

Scribe Sarvagaṇa Bhaṭṭāraka / Gaṇeśadatta Śarma

Date of Copying’’’ 806 ??? / VS 1982

Place of Copying

KingŚrī 5 Tribhuvana Vīravikrama Śāhadeva

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1977

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya || ||


skandaṃ brahmavidaṃ śāntaṃ sarvajñapadasaṃsthitaṃ ||

praṇipatya hariḥ prāha jānubhyāṃ avanau sthitaḥ ||


śakra uvāca ||


tvat prasādāt parijñātaṃ mohacūḍaṃ mayā prabho ||

tatrāsūci tvayā liṅgaṃ prāsādaś ca samāsataḥ ||


samāsena yataḥ proktaṃ tasmān naivāvadhāritaṃ ||

mohacūḍottaraṃ śāstraṃ tadarthaṃ vaktum arhasi ||

iti tasya giraṃ śrutvā jagāda himajā sutaḥ ||

liṅgādikaṃ vakṣyāmi śṛṇu tasmācchatakratuḥ ||

devāsura narāyakṣā munayo vītamatsarāḥ ||

liṅgārādhanataḥ siddhā gatā muktiñ ca śāśvatīṃ || (fol. 1v1–4)


End

saptakoṭipravīstīrṇā mohacūrān mayā tava ||

vyākhyātaṃ sāram ādāya lakṣagranthena suvrata ||

punaḥ pṛṣṭaḥ samāsena tayāhaṃ suranāyaka ||

tadākhyātaṃ tadarddhena mohacūraṃ mayā hare ||

siddhisārasahasrais tu yugmacandrais tadantataḥ ||

yogajñānādisaṃyutaṃ vyākhyātaṃ śāstram uttamaṃ ||

susaṃkṣepaṃ sugaṃbhīraṃ pratiṣṭhātantram uttamam ||

caturgocarasaṃbaddhaṃ bhūyaḥ khyātaṃ tadantaram ||

na deyaṃ duṣṭasattvānāṃ nindātarkānuvarttinām ||

gurudevadviṣāṃ śakra deśikādidviṣāṃ tathā ||

ete cānye ca ye kecid duṣṭasattvāḥ purandara ||

teṣāṃ śāstraṃ sadā rakṣyaṃ prāyaścittam atinyathā ||

gurudevāgnibhaktāya śraddadhānāya suvrata ||

tasmai deyam idaṃ śāstram ityāha bhagavāñ chivaḥ || || (fol. 46v5–47r1)


Colophon

ityāgneye mahātantre pratiṣṭhātantraṃ mohacūḍottaram || || saṃpūrṇam || śubham || śivam bhūyāt || ||


samvat 806 phālguṇavadi 10 bhaume śrīmadbhogaleśvaramaṭhāvasthita paṇḍitācāryabhaṭṭāraka śrīsarvagaṇena likhitam idaṃ puṣtakaṃ puṣpikāntalekhayutasya prācīnadevākṣaralipimayasya prācīnatāḍapatrapustakasyādhāreṇa 1982 vaikramavarṣe jyeṣṭhamāse śrī5mahārājādhirāja tribhuvanavīravikramaśāhadevavijayarājye pradhānasaciva śrī3mahārājacandraśamśerajaṅgabahādūrarāṇāpratipālite nepāladeśe kāṣṭhamaṇḍaparājadhānyāṃ śrīmadrājagurumānyavarahemarājavidvadvarair gaṇeśadattaśarmadvārā likhitam idaṃ pustakaṃ || asyādhārabhūtatāḍapatrapustakasya prācīnatayā tatpratilipikṛtasya pustakāntarasyāpi triśatābdapūrvaprācīnatā darśanena tadullikhita 806 samvatsaro nepālasaṃvatsarād bhinno vaikramādiḥ saṃbhāvyate || (fol. 47r2–7)

Microfilm Details

Reel No. A 0116/03

Date of Filming not indicated

Exposures 341

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 25-11-2011

Bibliography