A 182-2 Mohacūḍottara
Manuscript culture infobox
Filmed in: A 182/2
Title: Mohacūḍottara
Dimensions: 32 x 12.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1977
Remarks:
Reel No. A 182-2
Inventory No. 38449
Title Mohacūḍottara
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 12.5 cm
Binding Hole(s)
Illustrations
Folios 47
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the word prathama and in the lower right-hand margin under the followed word khaṇḍa
Scribe Sarvagaṇa Bhaṭṭāraka / Gaṇeśadatta Śarma
Date of Copying’’’ 806 ??? / VS 1982
Place of Copying
KingŚrī 5 Tribhuvana Vīravikrama Śāhadeva
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1977
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya || ||
skandaṃ brahmavidaṃ śāntaṃ sarvajñapadasaṃsthitaṃ ||
praṇipatya hariḥ prāha jānubhyāṃ avanau sthitaḥ ||
śakra uvāca ||
tvat prasādāt parijñātaṃ mohacūḍaṃ mayā prabho ||
tatrāsūci tvayā liṅgaṃ prāsādaś ca samāsataḥ ||
samāsena yataḥ proktaṃ tasmān naivāvadhāritaṃ ||
mohacūḍottaraṃ śāstraṃ tadarthaṃ vaktum arhasi ||
iti tasya giraṃ śrutvā jagāda himajā sutaḥ ||
liṅgādikaṃ vakṣyāmi śṛṇu tasmācchatakratuḥ ||
devāsura narāyakṣā munayo vītamatsarāḥ ||
liṅgārādhanataḥ siddhā gatā muktiñ ca śāśvatīṃ || (fol. 1v1–4)
End
saptakoṭipravīstīrṇā mohacūrān mayā tava ||
vyākhyātaṃ sāram ādāya lakṣagranthena suvrata ||
punaḥ pṛṣṭaḥ samāsena tayāhaṃ suranāyaka ||
tadākhyātaṃ tadarddhena mohacūraṃ mayā hare ||
siddhisārasahasrais tu yugmacandrais tadantataḥ ||
yogajñānādisaṃyutaṃ vyākhyātaṃ śāstram uttamaṃ ||
susaṃkṣepaṃ sugaṃbhīraṃ pratiṣṭhātantram uttamam ||
caturgocarasaṃbaddhaṃ bhūyaḥ khyātaṃ tadantaram ||
na deyaṃ duṣṭasattvānāṃ nindātarkānuvarttinām ||
gurudevadviṣāṃ śakra deśikādidviṣāṃ tathā ||
ete cānye ca ye kecid duṣṭasattvāḥ purandara ||
teṣāṃ śāstraṃ sadā rakṣyaṃ prāyaścittam atinyathā ||
gurudevāgnibhaktāya śraddadhānāya suvrata ||
tasmai deyam idaṃ śāstram ityāha bhagavāñ chivaḥ || || (fol. 46v5–47r1)
Colophon
ityāgneye mahātantre pratiṣṭhātantraṃ mohacūḍottaram || || saṃpūrṇam || śubham || śivam bhūyāt || ||
samvat 806 phālguṇavadi 10 bhaume śrīmadbhogaleśvaramaṭhāvasthita paṇḍitācāryabhaṭṭāraka śrīsarvagaṇena likhitam idaṃ puṣtakaṃ puṣpikāntalekhayutasya prācīnadevākṣaralipimayasya prācīnatāḍapatrapustakasyādhāreṇa 1982 vaikramavarṣe jyeṣṭhamāse śrī5mahārājādhirāja tribhuvanavīravikramaśāhadevavijayarājye pradhānasaciva śrī3mahārājacandraśamśerajaṅgabahādūrarāṇāpratipālite nepāladeśe kāṣṭhamaṇḍaparājadhānyāṃ śrīmadrājagurumānyavarahemarājavidvadvarair gaṇeśadattaśarmadvārā likhitam idaṃ pustakaṃ || asyādhārabhūtatāḍapatrapustakasya prācīnatayā tatpratilipikṛtasya pustakāntarasyāpi triśatābdapūrvaprācīnatā darśanena tadullikhita 806 samvatsaro nepālasaṃvatsarād bhinno vaikramādiḥ saṃbhāvyate || (fol. 47r2–7)
Microfilm Details
Reel No. A 0116/03
Date of Filming not indicated
Exposures 341
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 25-11-2011
Bibliography